Bhadrachala Ramadasa Charitam Vol III Book IX Chp 15 Shlokas 6 - 9
अस्ति भद्राचलं नाम गोदावर्यास्तटे शुभे |
रम्यं क्षेत्रं महापुण्यं वैष्णवानन्दवर्धनम् ||
तत्रास्ति रामचन्द्रस्य मन्दिरं बहुसुन्दरम् |
सदा भक्तगणैः सेव्यं नामकीर्तनतत्परैः ||
तत्रासीद्वैष्णवः कक्ष्चिद्रामदास इति श्रुतः |
दृढवैराग्यसंयुक्तो रामध्यानपरायणः ||
स नित्यं रणयन् वीणां सह भागवतोत्तमैः |
नामसङ्कीर्तनं दिव्यं चक्रे श्रीजानकीपतेः ||
'Bhadrachalam' is a beautiful place of pilgrimage on the bank of the river Godavari. The vaishnava find everlasting happiness there. There is a stately temple of Lord Shri Rama in Bhadrachalam. It is always thronged by groups of bhaktas, who are deeply immersed in Nama kirtan. A vaishnava named Ramadasa, who was a firm believer, and had Rama dhyana as the only object of life, lived in Bhadrachalam. Daily, he used to play on the Veena and carry on Nama kirtan along with the bhagavatas in praise of the Lord of Sita, Shri Rama.