Mohandasa Charitam Vol III Book X Chp 9 Shlokas 1 - 10
श्रीसद्गुरुरुवाच
अस्य भारतदेशस्य माःत्म्यं परमाद्भुतम् |
यः स्मरेत्प्रातरुत्थाय स हि धन्यः स पावनः ||
नानाविधानि कर्माणि क्रुत्वास्मिन् भारते नराः |
परलोकान् प्राप्नुवन्ति कर्मभूमिरियं स्मृता ||
इयं भारतभूमिस्तु साक्षात्सुरभिरेव हि |
यां दुदोह महाराजः पृथुः पुण्यवतां वरः ||
गङ्गा च यमुना चैव नर्मदा च सरस्वती |
गोदावरी च कावेरी ह्यस्मिन्नेवास्ति भारते ||
हिमवानपि कैलासो गोवर्धनगिरिस्तथा |
विन्ध्याचलो वेङ्कटक्ष्च ह्यस्मिन्नेवास्ति भारते ||
एवञ्च नैमिषारण्यं दण्डकारण्यमेव च |
बृन्दारण्यं महारण्यस्मिन्नेवास्ति भारते ||
बहूनाञ्च महर्षीणां भूदेवानां तपस्विनाम् |
पुण्याश्रमाक्ष्च सन्त्यत्र पुण्ये भारतमण्डले ||
मनुर्यातिर्मान्धाता भारतक्ष्च पुरूरवाः |
अन्ये राजर्षयक्ष्चापि भारतेस्मिन् विरेजिरे ||
विक्ष्वामित्रो वसिष्ठक्ष्च गौतमः काश्यपो भृगुः |
अन्ये ब्रह्मर्षयोsप्यत्र तपक्ष्चक्रुर्हि भारते ||
Sri Sadguru said
He is the meritorious and he is thee most fortunate who thinks of the glory of this wonderful land Bharat, early morning. In this land, people are able to perform many divine acts, and reach the sacred abode of God. Hence it is called the Karma Bhoomi. This holy land was milked like a cow by emperor Pruthu. In fact this Bharat is a real Kamadhenu (the celestial cow that gives all that one longs for). The holy rives. Ganga, Yamuna, Narmada, Saraswati, Godavari and Cauvery water this holy land. The sacred mountains of the Himalayas, the Kailasa, the Govardhana, the Vindya and the Tirumala are situated on this land only. Great forests like Nymisharanyam, Danda karanyam and Brindavan are found in this country. Ayodhya, Mathura, Maya, Kashi, Shrirangam, Kanchi - these holy cities are found only in this country. Most of the deities, saints and seers and serene hermitages known to the world are connected with Bharat only. Great saintly kings like Manu, Mandate, Bharat and may others shone on the horizon of Bharat only. Vishwamitra, Vasishta, Gautama, Kashyapa, Bhrugu and many other saints led their lives of penance only in Bharat.